A Review Of bhairav kavach

Wiki Article

 

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।

जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥



संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा

डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः । 



नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे website

೧೮

आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

೨೪

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः

Report this wiki page